B 193-28 Bhairavāgniyajñavidhi

Manuscript culture infobox

Filmed in: B 193/28
Title: Bhairavāgniyajñavidhi
Dimensions: 26.5 x 10 cm x 128 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/2193
Remarks:


Reel No. B 0193/28

Inventory No. 9366

Title Bhairavāgniyajñavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material Thyasaphu

State incomplete

Size 30 x 6.0 cm

Binding Hole(s)

Folios 128

Lines per Page 23

Foliation not indicated

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 8/2193

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ mahābhairavāyaḥ(!) ||

atha sirāhutijajñavidhir likhyate ||

yajamānasya sūryārgha yācakeṇaṃ || yajamānasyaṃ ācāryapādaprakṣālayācakeṇaṃ || puṣpabhājana yāke || tato kalaśārccana || sūryyārgha || gurunamaskāra || nyāsa || oṁ jūṁ saḥ astrtrāya phaṭ || karasodhanaṃ || oṃ jūṁ saḥ aguṣṭāya(!) namaḥ || oṁ jūṁ saḥ tarjjanyāya (!) namaḥ || oṁ jūṁ madhyamāya namaḥ || oṁ jūṁ saḥ anāmbikāya (!) namaḥ || oṃ jūṁ saḥ kaniṣṭhāya namaḥ || oṁ jūṁ saḥ astrāya phaṭ || (exp. 2A1–17)


End

śūlakakṣaca ghātāni krodhe caṇḍāvighātanī dhyāyamānā sadā devi sarvaśtrukṣayaṃkari || jayā devi parikṛtya kātyāyaṇī namo stu te || tridhā || oṃ hrīṁ rājapraramahāderge caṇḍakātyāyanī namaḥ || aiṁ5 hūṁ hūṁ hrīṁ durge2 kātyāyiṇī namaḥ svāhā || bali || viṣṇuśāntibali || tvāka mahābali || dhūpa || dīpa || jāpa || stotra || iti bighnaharaṇabaliḥ || tato kujāgni kārayet || (exp. 85B3–19)

«Colophon(s)»x

Microfilm Details

Reel No. B 0193/28

Date of Filming none

Exposures 87

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 29-06-2012

Bibliography